Hanuman Chalisa in Sanskrit हनुमान चालीसा संस्कृत
दोहा श्री गुरु चरण सरोज रज निज मनु मुकुरु सुधारि । बरनऊं रघुवर बिमल जसु जो दायकु फल चारि ॥ हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा । फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ॥ बुद्धि हीन तनु जानिकै सुमिरौं पवनकुमार । बल बुद्धि विद्या देहु मोहि हरहु क्लेश विकार ॥ स्मरामि तुभ्यम् पवनस्य …
Hanuman Chalisa in Sanskrit हनुमान चालीसा संस्कृत Read More »