hanuman chalisa pujapath

Hanuman Chalisa in Sanskrit हनुमान चालीसा संस्कृत

दोहा

श्री गुरु चरण सरोज रज निज मनु मुकुरु सुधारि ।
बरनऊं रघुवर बिमल जसु जो दायकु फल चारि ॥
हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा ।
फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ॥
बुद्धि हीन तनु जानिकै सुमिरौं पवनकुमार ।
बल बुद्धि विद्या देहु मोहि हरहु क्लेश विकार ॥
स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः ।
दूरीकरोतु सकलं च दुःखम् विद्यां बलं बुद्धिमपि प्रयच्छ ॥

hanuman

चौपाई


जय हनुमान ज्ञान गुण सागर
जय कपीस तिहुं लोक उजागर ।
जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः ।
जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ (१)

रामदूत अतुलित बलधामा
अन्जनि पुत्र पवनसुत नामा ।
दूतः कोशलराजस्य शक्तिमांश्च न तत्समः ।
अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ (२)

महावीर विक्रम बजरंगी
कुमति निवार सुमति के संगी ।
हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः ।
कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः ॥ (३)

कंचन बरन बिराज सुबेसा
कानन कुण्डल कुंचित केसा ।
काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च ।
कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ (४)

हाथ बज्र औ ध्वजा बिराजै
कांधे मूंज जनेऊ साजे ।
वज्रहस्ती महावीरः ध्वजायुक्तस्तथैव च ।
स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ (५)

संकर सुवन केसरी नन्दन
तेज प्रताप महाजगबन्दन ।
नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनः खलु ।
तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ (६)

विद्यावान गुनी अति चातुर
राम काज करिबै को आतुर ।
विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः ।
रामस्य कार्यसिद्ध्यर्थम् उत्सुको सर्वदैव च ॥ (७)

प्रभु चरित्र सुनिबे को रसिया
राम लखन सीता मन बसिया ।
राघवेन्द्रचरित्रस्य रसज्ञः सः प्रतापवान् ।
वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ (८)

सूक्ष्म रूप धरि सियहिं दिखावा
विकट रूप धरि लंक जरावा ।
वैदेही सम्मुखे तेन प्रदर्शितस्तनुः लघुः ।
लङ्का दग्धा कपीशेन विकटरूपधारिणा । (९)

भीम रूप धरि असुर संहारे
रामचन्द्र के काज संवारे ।
हताः रूपेण भीमेन सकलाः रजनीचराः ।
कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपिः ॥ (१०)

लाय सजीवन लखन जियाए
श्री रघुवीर हरषि उर लाए ।
जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा
रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ (११)

रघुपति कीन्ही बहुत बडाई
तुम मम प्रिय भरत सम भाई ।
प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् ।
प्रियं समं मदर्थं त्वम् कैकेयीनन्दनेन च ॥ (१२)

सहस बदन तुम्हरो जस गावैं
अस कहि श्रीपति कण्ठ लगावैं ।
यशो मुखैः सहस्रैश्च गीयते तव वानर ।
हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ (१३)

सनकादिक ब्रह्मादि मुनीसा
नारद सारद सहित अहीसा ।
सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च ।
भारतीसहितः शेषो देवर्षिः नारदः खलु ॥ (१४)

जम कुबेर दिगपाल जहां ते
कबि कोबिद कहि सकहि कहां ते ।
कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् ।
पण्डिताः कवयः सर्वे शक्ताः न कीर्तिमण्डने ॥ (१५)

तुम उपकार सुग्रीवहिं कीन्हा
राम मिलाय राज पद दीन्हा ।
उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता ।
वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ (१६)

तुम्हरो मन्त्र विभीषण माना
लंकेश्वर भए सब जग जाना ।
तवैव चोपदेशेन दशवक्त्रसहोदरः ।
प्राप्नोति नृपत्वं सः जानाति सकलं जगत् ॥ (१७)

जुग सहस्र जोजन पर भानू
लील्यो ताहि मधुर फल जानू ।
योजनानां सहस्राणि दूरे भुवः स्थितो रविः ।
सुमधुरं फलं मत्वा निगीर्णः भवता पुनः ॥ (१८)

प्रभु मुद्रिका मेलि मुख माहीं
जलधि लांघि गए अचरज नाहिं ।
मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः ।
गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ (१९)

दुर्गम काज जगत के जेते
सुगम अनुग्रह तुम्हरे तेते ।
यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि ।
भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ (२०)

राम दुआरे तुम रखवारे
होत न आज्ञा बिनु पैसारे ।
द्वारे च कोशलेशस्य रक्षको वायुनन्दनः ।
तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ (२१)

सब सुख लहै तुम्हारी सरना
तुम रक्षक काहु को डरना ।
लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च ।
भवति रक्षके लोके भयं मनाग् न जायते ॥ (२२)

आपन तेज सम्हारो आपे
तीनो लोक हांक ते कांपै ।
समर्थो न च संसारे वेगं रोद्धुं बली खलु ।
कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ (२३)

भूत पिसाच निकट नहिं आवै
महाबीर जब नाम सुनावै ।
श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः ।
भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ (२४)

नासै रोग हरै सब पीरा
जो समिरै हनुमत बलबीरा ।
हनुमन्तं कपीशं च ध्यायन्ति सततं हि ये ।
नश्यन्ति व्याधयः तेषां पीडाः दूरीभवन्ति च ॥ (२५)

संकट ते हनुमान छुडावै
मन क्रम बचन ध्यान जो लावै ।
मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः ।
दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः ॥ (२६)

सब पर राम तपस्वी राजा
तिनके काज सकल तुम साजा ।
नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः ।
तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ (२७)

और मनोरथ जो कोई लावै
सोई अमित जीवन फल पावै ।
कामान्यन्यानि च सर्वाणि कश्चिदपि करोति यः ।
प्राप्नोति फलमिष्टं सः जीवने नात्र संशयः॥ (२८)

चारो जुग परताप तुम्हारा
है प्रसिद्ध जगत उजियारा ।
कृतादिषु च सर्वेषु युगेषु सः प्रतापवान् ।
यशः कीर्तिश्च सर्वत्र दोदीप्यते महीतले ॥ (२९)

साधु सन्त के तुम रखवारे
असुर निकन्दन राम दुलारे ।
साधूनां खलु सन्तानां रक्षयिता कपीश्वरः ।
असुराणाञ्च संहर्ता रामस्य प्रियवानर ॥ (३०)

अष्ट सिद्धि नौ निधि के दाता
अस वर दीन जानकी माता ।
सिद्धिदो निधिदः त्वञ्च जनकनन्दिनी स्वयम् ।
दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ (३१)

राम रसायन तुम्हरे पासा
सदा रहो रघुपति के दासा ।
कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी ।
रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ (३२)

तुम्हरे भजन राम को पावै
जन्म जन्म के दुख बिसरावै ।
पूजया मारुतपुत्रस्य नरः प्राप्नोति राघवम् ।
जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ (३३)

अन्त काल रघुवर पुर जाई
जहां जन्म हरिभक्त कहाई ।
देहान्ते च पुरं रामं भक्ताः हनुमतः सदा ।
प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ (३४)

और देवता चित्त न धरई
हनुमत सेइ सर्व सुख करई ।
देवानामपि सर्वेषां संस्मरणं वृथा खलु ।
कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ (३५)

संकट कटै मिटै सब पीरा
जो सुमिरै हनुमत बलबीरा ।
करोति सङ्कटं दूरं सङ्कटमोचनः कपिः ।
नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ (३६)

जय जय हनुमान गोसाईं
कृपा करहु गुरुदेव की नाईं ।
जयतु वानरेशश्च जयतु हनुमद् प्रभुः ।
गुरुदेवकृपातुल्यम् करोतु मम मङ्गलम् ॥ (३७)

जो सत बार पाठ कर कोई
छूटहि बन्दि महासुख होई ।
श्रद्धया येन केनापि शतवारं च पठ्यते ।
मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम् ॥ (३८)

जो यह पढै हनुमान चालीसा
होय सिद्धि साखी गौरीसा ।
स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् ।
पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ (३९)

तुलसीदास सदा हरि चेरा
कीजै नाथ हृदय मँह डेरा ।
सर्वदा रघुनाथस्य तुलसी सेवकः परम् ।
(सर्वदा रघुनाथस्य रवीन्द्रः सेवकः परम्)
विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ (४०)

दोहा:


पवनतनय संकट हरन मंगल मूरति रूप ।
राम लखन सीता सहित हृदय बसहु सुर भूप ॥
विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीश ।
सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥